Monday 17 November 2014


" निखिलेणानुपूर्व्या च पिता  पुत्राणिवोरसान
  शुश्रूशान्ते च वः शिष्या कच्चिद् वर्मसु  दंशिताः
  इति वः पुरुषव्याग्रह सदा रामोभिभाषते
  व्यसनेषु  मनुष्याणां  भृशम् भवति दुःखितः
  उत्सवेषु च सर्वेषु  पितेव परितुष्यति  "
 रामायण : २. २. ३९

which means :
 " Ram behaved like a father to the people
  He sympathized with the people in their sorrows
  And was pleased like a father when the people celebrated festivals "
Ramayana : 2.2.39

No comments:

Post a Comment